Declension table of ?saṅkarin

Deva

MasculineSingularDualPlural
Nominativesaṅkarī saṅkariṇau saṅkariṇaḥ
Vocativesaṅkarin saṅkariṇau saṅkariṇaḥ
Accusativesaṅkariṇam saṅkariṇau saṅkariṇaḥ
Instrumentalsaṅkariṇā saṅkaribhyām saṅkaribhiḥ
Dativesaṅkariṇe saṅkaribhyām saṅkaribhyaḥ
Ablativesaṅkariṇaḥ saṅkaribhyām saṅkaribhyaḥ
Genitivesaṅkariṇaḥ saṅkariṇoḥ saṅkariṇām
Locativesaṅkariṇi saṅkariṇoḥ saṅkariṣu

Compound saṅkari -

Adverb -saṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria