Declension table of ?saṅkarīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkarīkaraṇam saṅkarīkaraṇe saṅkarīkaraṇāni
Vocativesaṅkarīkaraṇa saṅkarīkaraṇe saṅkarīkaraṇāni
Accusativesaṅkarīkaraṇam saṅkarīkaraṇe saṅkarīkaraṇāni
Instrumentalsaṅkarīkaraṇena saṅkarīkaraṇābhyām saṅkarīkaraṇaiḥ
Dativesaṅkarīkaraṇāya saṅkarīkaraṇābhyām saṅkarīkaraṇebhyaḥ
Ablativesaṅkarīkaraṇāt saṅkarīkaraṇābhyām saṅkarīkaraṇebhyaḥ
Genitivesaṅkarīkaraṇasya saṅkarīkaraṇayoḥ saṅkarīkaraṇānām
Locativesaṅkarīkaraṇe saṅkarīkaraṇayoḥ saṅkarīkaraṇeṣu

Compound saṅkarīkaraṇa -

Adverb -saṅkarīkaraṇam -saṅkarīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria