Declension table of ?saṅkariṇī

Deva

FeminineSingularDualPlural
Nominativesaṅkariṇī saṅkariṇyau saṅkariṇyaḥ
Vocativesaṅkariṇi saṅkariṇyau saṅkariṇyaḥ
Accusativesaṅkariṇīm saṅkariṇyau saṅkariṇīḥ
Instrumentalsaṅkariṇyā saṅkariṇībhyām saṅkariṇībhiḥ
Dativesaṅkariṇyai saṅkariṇībhyām saṅkariṇībhyaḥ
Ablativesaṅkariṇyāḥ saṅkariṇībhyām saṅkariṇībhyaḥ
Genitivesaṅkariṇyāḥ saṅkariṇyoḥ saṅkariṇīnām
Locativesaṅkariṇyām saṅkariṇyoḥ saṅkariṇīṣu

Compound saṅkariṇi - saṅkariṇī -

Adverb -saṅkariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria