Declension table of ?saṅkarasveda

Deva

MasculineSingularDualPlural
Nominativesaṅkarasvedaḥ saṅkarasvedau saṅkarasvedāḥ
Vocativesaṅkarasveda saṅkarasvedau saṅkarasvedāḥ
Accusativesaṅkarasvedam saṅkarasvedau saṅkarasvedān
Instrumentalsaṅkarasvedena saṅkarasvedābhyām saṅkarasvedaiḥ saṅkarasvedebhiḥ
Dativesaṅkarasvedāya saṅkarasvedābhyām saṅkarasvedebhyaḥ
Ablativesaṅkarasvedāt saṅkarasvedābhyām saṅkarasvedebhyaḥ
Genitivesaṅkarasvedasya saṅkarasvedayoḥ saṅkarasvedānām
Locativesaṅkarasvede saṅkarasvedayoḥ saṅkarasvedeṣu

Compound saṅkarasveda -

Adverb -saṅkarasvedam -saṅkarasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria