Declension table of ?saṅkarasaṅkara

Deva

MasculineSingularDualPlural
Nominativesaṅkarasaṅkaraḥ saṅkarasaṅkarau saṅkarasaṅkarāḥ
Vocativesaṅkarasaṅkara saṅkarasaṅkarau saṅkarasaṅkarāḥ
Accusativesaṅkarasaṅkaram saṅkarasaṅkarau saṅkarasaṅkarān
Instrumentalsaṅkarasaṅkareṇa saṅkarasaṅkarābhyām saṅkarasaṅkaraiḥ saṅkarasaṅkarebhiḥ
Dativesaṅkarasaṅkarāya saṅkarasaṅkarābhyām saṅkarasaṅkarebhyaḥ
Ablativesaṅkarasaṅkarāt saṅkarasaṅkarābhyām saṅkarasaṅkarebhyaḥ
Genitivesaṅkarasaṅkarasya saṅkarasaṅkarayoḥ saṅkarasaṅkarāṇām
Locativesaṅkarasaṅkare saṅkarasaṅkarayoḥ saṅkarasaṅkareṣu

Compound saṅkarasaṅkara -

Adverb -saṅkarasaṅkaram -saṅkarasaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria