Declension table of ?saṅkaramīmāṃsā

Deva

FeminineSingularDualPlural
Nominativesaṅkaramīmāṃsā saṅkaramīmāṃse saṅkaramīmāṃsāḥ
Vocativesaṅkaramīmāṃse saṅkaramīmāṃse saṅkaramīmāṃsāḥ
Accusativesaṅkaramīmāṃsām saṅkaramīmāṃse saṅkaramīmāṃsāḥ
Instrumentalsaṅkaramīmāṃsayā saṅkaramīmāṃsābhyām saṅkaramīmāṃsābhiḥ
Dativesaṅkaramīmāṃsāyai saṅkaramīmāṃsābhyām saṅkaramīmāṃsābhyaḥ
Ablativesaṅkaramīmāṃsāyāḥ saṅkaramīmāṃsābhyām saṅkaramīmāṃsābhyaḥ
Genitivesaṅkaramīmāṃsāyāḥ saṅkaramīmāṃsayoḥ saṅkaramīmāṃsānām
Locativesaṅkaramīmāṃsāyām saṅkaramīmāṃsayoḥ saṅkaramīmāṃsāsu

Adverb -saṅkaramīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria