Declension table of ?saṅkaraka

Deva

NeuterSingularDualPlural
Nominativesaṅkarakam saṅkarake saṅkarakāṇi
Vocativesaṅkaraka saṅkarake saṅkarakāṇi
Accusativesaṅkarakam saṅkarake saṅkarakāṇi
Instrumentalsaṅkarakeṇa saṅkarakābhyām saṅkarakaiḥ
Dativesaṅkarakāya saṅkarakābhyām saṅkarakebhyaḥ
Ablativesaṅkarakāt saṅkarakābhyām saṅkarakebhyaḥ
Genitivesaṅkarakasya saṅkarakayoḥ saṅkarakāṇām
Locativesaṅkarake saṅkarakayoḥ saṅkarakeṣu

Compound saṅkaraka -

Adverb -saṅkarakam -saṅkarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria