Declension table of ?saṅkarajātīya

Deva

MasculineSingularDualPlural
Nominativesaṅkarajātīyaḥ saṅkarajātīyau saṅkarajātīyāḥ
Vocativesaṅkarajātīya saṅkarajātīyau saṅkarajātīyāḥ
Accusativesaṅkarajātīyam saṅkarajātīyau saṅkarajātīyān
Instrumentalsaṅkarajātīyena saṅkarajātīyābhyām saṅkarajātīyaiḥ saṅkarajātīyebhiḥ
Dativesaṅkarajātīyāya saṅkarajātīyābhyām saṅkarajātīyebhyaḥ
Ablativesaṅkarajātīyāt saṅkarajātīyābhyām saṅkarajātīyebhyaḥ
Genitivesaṅkarajātīyasya saṅkarajātīyayoḥ saṅkarajātīyānām
Locativesaṅkarajātīye saṅkarajātīyayoḥ saṅkarajātīyeṣu

Compound saṅkarajātīya -

Adverb -saṅkarajātīyam -saṅkarajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria