Declension table of ?saṅkarajātā

Deva

FeminineSingularDualPlural
Nominativesaṅkarajātā saṅkarajāte saṅkarajātāḥ
Vocativesaṅkarajāte saṅkarajāte saṅkarajātāḥ
Accusativesaṅkarajātām saṅkarajāte saṅkarajātāḥ
Instrumentalsaṅkarajātayā saṅkarajātābhyām saṅkarajātābhiḥ
Dativesaṅkarajātāyai saṅkarajātābhyām saṅkarajātābhyaḥ
Ablativesaṅkarajātāyāḥ saṅkarajātābhyām saṅkarajātābhyaḥ
Genitivesaṅkarajātāyāḥ saṅkarajātayoḥ saṅkarajātānām
Locativesaṅkarajātāyām saṅkarajātayoḥ saṅkarajātāsu

Adverb -saṅkarajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria