Declension table of ?saṅkarajāta

Deva

MasculineSingularDualPlural
Nominativesaṅkarajātaḥ saṅkarajātau saṅkarajātāḥ
Vocativesaṅkarajāta saṅkarajātau saṅkarajātāḥ
Accusativesaṅkarajātam saṅkarajātau saṅkarajātān
Instrumentalsaṅkarajātena saṅkarajātābhyām saṅkarajātaiḥ saṅkarajātebhiḥ
Dativesaṅkarajātāya saṅkarajātābhyām saṅkarajātebhyaḥ
Ablativesaṅkarajātāt saṅkarajātābhyām saṅkarajātebhyaḥ
Genitivesaṅkarajātasya saṅkarajātayoḥ saṅkarajātānām
Locativesaṅkarajāte saṅkarajātayoḥ saṅkarajāteṣu

Compound saṅkarajāta -

Adverb -saṅkarajātam -saṅkarajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria