Declension table of ?saṅkaraja

Deva

NeuterSingularDualPlural
Nominativesaṅkarajam saṅkaraje saṅkarajāni
Vocativesaṅkaraja saṅkaraje saṅkarajāni
Accusativesaṅkarajam saṅkaraje saṅkarajāni
Instrumentalsaṅkarajena saṅkarajābhyām saṅkarajaiḥ
Dativesaṅkarajāya saṅkarajābhyām saṅkarajebhyaḥ
Ablativesaṅkarajāt saṅkarajābhyām saṅkarajebhyaḥ
Genitivesaṅkarajasya saṅkarajayoḥ saṅkarajānām
Locativesaṅkaraje saṅkarajayoḥ saṅkarajeṣu

Compound saṅkaraja -

Adverb -saṅkarajam -saṅkarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria