Declension table of saṅkara

Deva

MasculineSingularDualPlural
Nominativesaṅkaraḥ saṅkarau saṅkarāḥ
Vocativesaṅkara saṅkarau saṅkarāḥ
Accusativesaṅkaram saṅkarau saṅkarān
Instrumentalsaṅkareṇa saṅkarābhyām saṅkaraiḥ saṅkarebhiḥ
Dativesaṅkarāya saṅkarābhyām saṅkarebhyaḥ
Ablativesaṅkarāt saṅkarābhyām saṅkarebhyaḥ
Genitivesaṅkarasya saṅkarayoḥ saṅkarāṇām
Locativesaṅkare saṅkarayoḥ saṅkareṣu

Compound saṅkara -

Adverb -saṅkaram -saṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria