Declension table of ?saṅkarṣin

Deva

NeuterSingularDualPlural
Nominativesaṅkarṣi saṅkarṣiṇī saṅkarṣīṇi
Vocativesaṅkarṣin saṅkarṣi saṅkarṣiṇī saṅkarṣīṇi
Accusativesaṅkarṣi saṅkarṣiṇī saṅkarṣīṇi
Instrumentalsaṅkarṣiṇā saṅkarṣibhyām saṅkarṣibhiḥ
Dativesaṅkarṣiṇe saṅkarṣibhyām saṅkarṣibhyaḥ
Ablativesaṅkarṣiṇaḥ saṅkarṣibhyām saṅkarṣibhyaḥ
Genitivesaṅkarṣiṇaḥ saṅkarṣiṇoḥ saṅkarṣiṇām
Locativesaṅkarṣiṇi saṅkarṣiṇoḥ saṅkarṣiṣu

Compound saṅkarṣi -

Adverb -saṅkarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria