Declension table of ?saṅkarṣiṇī

Deva

FeminineSingularDualPlural
Nominativesaṅkarṣiṇī saṅkarṣiṇyau saṅkarṣiṇyaḥ
Vocativesaṅkarṣiṇi saṅkarṣiṇyau saṅkarṣiṇyaḥ
Accusativesaṅkarṣiṇīm saṅkarṣiṇyau saṅkarṣiṇīḥ
Instrumentalsaṅkarṣiṇyā saṅkarṣiṇībhyām saṅkarṣiṇībhiḥ
Dativesaṅkarṣiṇyai saṅkarṣiṇībhyām saṅkarṣiṇībhyaḥ
Ablativesaṅkarṣiṇyāḥ saṅkarṣiṇībhyām saṅkarṣiṇībhyaḥ
Genitivesaṅkarṣiṇyāḥ saṅkarṣiṇyoḥ saṅkarṣiṇīnām
Locativesaṅkarṣiṇyām saṅkarṣiṇyoḥ saṅkarṣiṇīṣu

Compound saṅkarṣiṇi - saṅkarṣiṇī -

Adverb -saṅkarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria