Declension table of ?saṅkarṣabhāṭṭadīpikā

Deva

FeminineSingularDualPlural
Nominativesaṅkarṣabhāṭṭadīpikā saṅkarṣabhāṭṭadīpike saṅkarṣabhāṭṭadīpikāḥ
Vocativesaṅkarṣabhāṭṭadīpike saṅkarṣabhāṭṭadīpike saṅkarṣabhāṭṭadīpikāḥ
Accusativesaṅkarṣabhāṭṭadīpikām saṅkarṣabhāṭṭadīpike saṅkarṣabhāṭṭadīpikāḥ
Instrumentalsaṅkarṣabhāṭṭadīpikayā saṅkarṣabhāṭṭadīpikābhyām saṅkarṣabhāṭṭadīpikābhiḥ
Dativesaṅkarṣabhāṭṭadīpikāyai saṅkarṣabhāṭṭadīpikābhyām saṅkarṣabhāṭṭadīpikābhyaḥ
Ablativesaṅkarṣabhāṭṭadīpikāyāḥ saṅkarṣabhāṭṭadīpikābhyām saṅkarṣabhāṭṭadīpikābhyaḥ
Genitivesaṅkarṣabhāṭṭadīpikāyāḥ saṅkarṣabhāṭṭadīpikayoḥ saṅkarṣabhāṭṭadīpikānām
Locativesaṅkarṣabhāṭṭadīpikāyām saṅkarṣabhāṭṭadīpikayoḥ saṅkarṣabhāṭṭadīpikāsu

Adverb -saṅkarṣabhāṭṭadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria