Declension table of ?saṅkarṣaṇeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativesaṅkarṣaṇeśvaratīrtham saṅkarṣaṇeśvaratīrthe saṅkarṣaṇeśvaratīrthāni
Vocativesaṅkarṣaṇeśvaratīrtha saṅkarṣaṇeśvaratīrthe saṅkarṣaṇeśvaratīrthāni
Accusativesaṅkarṣaṇeśvaratīrtham saṅkarṣaṇeśvaratīrthe saṅkarṣaṇeśvaratīrthāni
Instrumentalsaṅkarṣaṇeśvaratīrthena saṅkarṣaṇeśvaratīrthābhyām saṅkarṣaṇeśvaratīrthaiḥ
Dativesaṅkarṣaṇeśvaratīrthāya saṅkarṣaṇeśvaratīrthābhyām saṅkarṣaṇeśvaratīrthebhyaḥ
Ablativesaṅkarṣaṇeśvaratīrthāt saṅkarṣaṇeśvaratīrthābhyām saṅkarṣaṇeśvaratīrthebhyaḥ
Genitivesaṅkarṣaṇeśvaratīrthasya saṅkarṣaṇeśvaratīrthayoḥ saṅkarṣaṇeśvaratīrthānām
Locativesaṅkarṣaṇeśvaratīrthe saṅkarṣaṇeśvaratīrthayoḥ saṅkarṣaṇeśvaratīrtheṣu

Compound saṅkarṣaṇeśvaratīrtha -

Adverb -saṅkarṣaṇeśvaratīrtham -saṅkarṣaṇeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria