Declension table of ?saṅkarṣaṇamayī

Deva

FeminineSingularDualPlural
Nominativesaṅkarṣaṇamayī saṅkarṣaṇamayyau saṅkarṣaṇamayyaḥ
Vocativesaṅkarṣaṇamayi saṅkarṣaṇamayyau saṅkarṣaṇamayyaḥ
Accusativesaṅkarṣaṇamayīm saṅkarṣaṇamayyau saṅkarṣaṇamayīḥ
Instrumentalsaṅkarṣaṇamayyā saṅkarṣaṇamayībhyām saṅkarṣaṇamayībhiḥ
Dativesaṅkarṣaṇamayyai saṅkarṣaṇamayībhyām saṅkarṣaṇamayībhyaḥ
Ablativesaṅkarṣaṇamayyāḥ saṅkarṣaṇamayībhyām saṅkarṣaṇamayībhyaḥ
Genitivesaṅkarṣaṇamayyāḥ saṅkarṣaṇamayyoḥ saṅkarṣaṇamayīnām
Locativesaṅkarṣaṇamayyām saṅkarṣaṇamayyoḥ saṅkarṣaṇamayīṣu

Compound saṅkarṣaṇamayi - saṅkarṣaṇamayī -

Adverb -saṅkarṣaṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria