Declension table of saṅkarṣaṇakāṇḍa

Deva

MasculineSingularDualPlural
Nominativesaṅkarṣaṇakāṇḍaḥ saṅkarṣaṇakāṇḍau saṅkarṣaṇakāṇḍāḥ
Vocativesaṅkarṣaṇakāṇḍa saṅkarṣaṇakāṇḍau saṅkarṣaṇakāṇḍāḥ
Accusativesaṅkarṣaṇakāṇḍam saṅkarṣaṇakāṇḍau saṅkarṣaṇakāṇḍān
Instrumentalsaṅkarṣaṇakāṇḍena saṅkarṣaṇakāṇḍābhyām saṅkarṣaṇakāṇḍaiḥ saṅkarṣaṇakāṇḍebhiḥ
Dativesaṅkarṣaṇakāṇḍāya saṅkarṣaṇakāṇḍābhyām saṅkarṣaṇakāṇḍebhyaḥ
Ablativesaṅkarṣaṇakāṇḍāt saṅkarṣaṇakāṇḍābhyām saṅkarṣaṇakāṇḍebhyaḥ
Genitivesaṅkarṣaṇakāṇḍasya saṅkarṣaṇakāṇḍayoḥ saṅkarṣaṇakāṇḍānām
Locativesaṅkarṣaṇakāṇḍe saṅkarṣaṇakāṇḍayoḥ saṅkarṣaṇakāṇḍeṣu

Compound saṅkarṣaṇakāṇḍa -

Adverb -saṅkarṣaṇakāṇḍam -saṅkarṣaṇakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria