Declension table of saṅkarṣa

Deva

MasculineSingularDualPlural
Nominativesaṅkarṣaḥ saṅkarṣau saṅkarṣāḥ
Vocativesaṅkarṣa saṅkarṣau saṅkarṣāḥ
Accusativesaṅkarṣam saṅkarṣau saṅkarṣān
Instrumentalsaṅkarṣeṇa saṅkarṣābhyām saṅkarṣaiḥ saṅkarṣebhiḥ
Dativesaṅkarṣāya saṅkarṣābhyām saṅkarṣebhyaḥ
Ablativesaṅkarṣāt saṅkarṣābhyām saṅkarṣebhyaḥ
Genitivesaṅkarṣasya saṅkarṣayoḥ saṅkarṣāṇām
Locativesaṅkarṣe saṅkarṣayoḥ saṅkarṣeṣu

Compound saṅkarṣa -

Adverb -saṅkarṣam -saṅkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria