Declension table of ?saṅkaluṣa

Deva

NeuterSingularDualPlural
Nominativesaṅkaluṣam saṅkaluṣe saṅkaluṣāṇi
Vocativesaṅkaluṣa saṅkaluṣe saṅkaluṣāṇi
Accusativesaṅkaluṣam saṅkaluṣe saṅkaluṣāṇi
Instrumentalsaṅkaluṣeṇa saṅkaluṣābhyām saṅkaluṣaiḥ
Dativesaṅkaluṣāya saṅkaluṣābhyām saṅkaluṣebhyaḥ
Ablativesaṅkaluṣāt saṅkaluṣābhyām saṅkaluṣebhyaḥ
Genitivesaṅkaluṣasya saṅkaluṣayoḥ saṅkaluṣāṇām
Locativesaṅkaluṣe saṅkaluṣayoḥ saṅkaluṣeṣu

Compound saṅkaluṣa -

Adverb -saṅkaluṣam -saṅkaluṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria