Declension table of ?saṅkalpita

Deva

NeuterSingularDualPlural
Nominativesaṅkalpitam saṅkalpite saṅkalpitāni
Vocativesaṅkalpita saṅkalpite saṅkalpitāni
Accusativesaṅkalpitam saṅkalpite saṅkalpitāni
Instrumentalsaṅkalpitena saṅkalpitābhyām saṅkalpitaiḥ
Dativesaṅkalpitāya saṅkalpitābhyām saṅkalpitebhyaḥ
Ablativesaṅkalpitāt saṅkalpitābhyām saṅkalpitebhyaḥ
Genitivesaṅkalpitasya saṅkalpitayoḥ saṅkalpitānām
Locativesaṅkalpite saṅkalpitayoḥ saṅkalpiteṣu

Compound saṅkalpita -

Adverb -saṅkalpitam -saṅkalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria