Declension table of ?saṅkalpavatā

Deva

FeminineSingularDualPlural
Nominativesaṅkalpavatā saṅkalpavate saṅkalpavatāḥ
Vocativesaṅkalpavate saṅkalpavate saṅkalpavatāḥ
Accusativesaṅkalpavatām saṅkalpavate saṅkalpavatāḥ
Instrumentalsaṅkalpavatayā saṅkalpavatābhyām saṅkalpavatābhiḥ
Dativesaṅkalpavatāyai saṅkalpavatābhyām saṅkalpavatābhyaḥ
Ablativesaṅkalpavatāyāḥ saṅkalpavatābhyām saṅkalpavatābhyaḥ
Genitivesaṅkalpavatāyāḥ saṅkalpavatayoḥ saṅkalpavatānām
Locativesaṅkalpavatāyām saṅkalpavatayoḥ saṅkalpavatāsu

Adverb -saṅkalpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria