Declension table of ?saṅkalpavat

Deva

NeuterSingularDualPlural
Nominativesaṅkalpavat saṅkalpavantī saṅkalpavatī saṅkalpavanti
Vocativesaṅkalpavat saṅkalpavantī saṅkalpavatī saṅkalpavanti
Accusativesaṅkalpavat saṅkalpavantī saṅkalpavatī saṅkalpavanti
Instrumentalsaṅkalpavatā saṅkalpavadbhyām saṅkalpavadbhiḥ
Dativesaṅkalpavate saṅkalpavadbhyām saṅkalpavadbhyaḥ
Ablativesaṅkalpavataḥ saṅkalpavadbhyām saṅkalpavadbhyaḥ
Genitivesaṅkalpavataḥ saṅkalpavatoḥ saṅkalpavatām
Locativesaṅkalpavati saṅkalpavatoḥ saṅkalpavatsu

Adverb -saṅkalpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria