Declension table of ?saṅkalpasiddha

Deva

NeuterSingularDualPlural
Nominativesaṅkalpasiddham saṅkalpasiddhe saṅkalpasiddhāni
Vocativesaṅkalpasiddha saṅkalpasiddhe saṅkalpasiddhāni
Accusativesaṅkalpasiddham saṅkalpasiddhe saṅkalpasiddhāni
Instrumentalsaṅkalpasiddhena saṅkalpasiddhābhyām saṅkalpasiddhaiḥ
Dativesaṅkalpasiddhāya saṅkalpasiddhābhyām saṅkalpasiddhebhyaḥ
Ablativesaṅkalpasiddhāt saṅkalpasiddhābhyām saṅkalpasiddhebhyaḥ
Genitivesaṅkalpasiddhasya saṅkalpasiddhayoḥ saṅkalpasiddhānām
Locativesaṅkalpasiddhe saṅkalpasiddhayoḥ saṅkalpasiddheṣu

Compound saṅkalpasiddha -

Adverb -saṅkalpasiddham -saṅkalpasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria