Declension table of ?saṅkalparūpa

Deva

MasculineSingularDualPlural
Nominativesaṅkalparūpaḥ saṅkalparūpau saṅkalparūpāḥ
Vocativesaṅkalparūpa saṅkalparūpau saṅkalparūpāḥ
Accusativesaṅkalparūpam saṅkalparūpau saṅkalparūpān
Instrumentalsaṅkalparūpeṇa saṅkalparūpābhyām saṅkalparūpaiḥ saṅkalparūpebhiḥ
Dativesaṅkalparūpāya saṅkalparūpābhyām saṅkalparūpebhyaḥ
Ablativesaṅkalparūpāt saṅkalparūpābhyām saṅkalparūpebhyaḥ
Genitivesaṅkalparūpasya saṅkalparūpayoḥ saṅkalparūpāṇām
Locativesaṅkalparūpe saṅkalparūpayoḥ saṅkalparūpeṣu

Compound saṅkalparūpa -

Adverb -saṅkalparūpam -saṅkalparūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria