Declension table of ?saṅkalpaprabhavā

Deva

FeminineSingularDualPlural
Nominativesaṅkalpaprabhavā saṅkalpaprabhave saṅkalpaprabhavāḥ
Vocativesaṅkalpaprabhave saṅkalpaprabhave saṅkalpaprabhavāḥ
Accusativesaṅkalpaprabhavām saṅkalpaprabhave saṅkalpaprabhavāḥ
Instrumentalsaṅkalpaprabhavayā saṅkalpaprabhavābhyām saṅkalpaprabhavābhiḥ
Dativesaṅkalpaprabhavāyai saṅkalpaprabhavābhyām saṅkalpaprabhavābhyaḥ
Ablativesaṅkalpaprabhavāyāḥ saṅkalpaprabhavābhyām saṅkalpaprabhavābhyaḥ
Genitivesaṅkalpaprabhavāyāḥ saṅkalpaprabhavayoḥ saṅkalpaprabhavāṇām
Locativesaṅkalpaprabhavāyām saṅkalpaprabhavayoḥ saṅkalpaprabhavāsu

Adverb -saṅkalpaprabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria