Declension table of ?saṅkalpaprabhava

Deva

NeuterSingularDualPlural
Nominativesaṅkalpaprabhavam saṅkalpaprabhave saṅkalpaprabhavāṇi
Vocativesaṅkalpaprabhava saṅkalpaprabhave saṅkalpaprabhavāṇi
Accusativesaṅkalpaprabhavam saṅkalpaprabhave saṅkalpaprabhavāṇi
Instrumentalsaṅkalpaprabhaveṇa saṅkalpaprabhavābhyām saṅkalpaprabhavaiḥ
Dativesaṅkalpaprabhavāya saṅkalpaprabhavābhyām saṅkalpaprabhavebhyaḥ
Ablativesaṅkalpaprabhavāt saṅkalpaprabhavābhyām saṅkalpaprabhavebhyaḥ
Genitivesaṅkalpaprabhavasya saṅkalpaprabhavayoḥ saṅkalpaprabhavāṇām
Locativesaṅkalpaprabhave saṅkalpaprabhavayoḥ saṅkalpaprabhaveṣu

Compound saṅkalpaprabhava -

Adverb -saṅkalpaprabhavam -saṅkalpaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria