Declension table of ?saṅkalpaprabhava

Deva

MasculineSingularDualPlural
Nominativesaṅkalpaprabhavaḥ saṅkalpaprabhavau saṅkalpaprabhavāḥ
Vocativesaṅkalpaprabhava saṅkalpaprabhavau saṅkalpaprabhavāḥ
Accusativesaṅkalpaprabhavam saṅkalpaprabhavau saṅkalpaprabhavān
Instrumentalsaṅkalpaprabhaveṇa saṅkalpaprabhavābhyām saṅkalpaprabhavaiḥ saṅkalpaprabhavebhiḥ
Dativesaṅkalpaprabhavāya saṅkalpaprabhavābhyām saṅkalpaprabhavebhyaḥ
Ablativesaṅkalpaprabhavāt saṅkalpaprabhavābhyām saṅkalpaprabhavebhyaḥ
Genitivesaṅkalpaprabhavasya saṅkalpaprabhavayoḥ saṅkalpaprabhavāṇām
Locativesaṅkalpaprabhave saṅkalpaprabhavayoḥ saṅkalpaprabhaveṣu

Compound saṅkalpaprabhava -

Adverb -saṅkalpaprabhavam -saṅkalpaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria