Declension table of ?saṅkalpanīya

Deva

NeuterSingularDualPlural
Nominativesaṅkalpanīyam saṅkalpanīye saṅkalpanīyāni
Vocativesaṅkalpanīya saṅkalpanīye saṅkalpanīyāni
Accusativesaṅkalpanīyam saṅkalpanīye saṅkalpanīyāni
Instrumentalsaṅkalpanīyena saṅkalpanīyābhyām saṅkalpanīyaiḥ
Dativesaṅkalpanīyāya saṅkalpanīyābhyām saṅkalpanīyebhyaḥ
Ablativesaṅkalpanīyāt saṅkalpanīyābhyām saṅkalpanīyebhyaḥ
Genitivesaṅkalpanīyasya saṅkalpanīyayoḥ saṅkalpanīyānām
Locativesaṅkalpanīye saṅkalpanīyayoḥ saṅkalpanīyeṣu

Compound saṅkalpanīya -

Adverb -saṅkalpanīyam -saṅkalpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria