Declension table of ?saṅkalpana

Deva

NeuterSingularDualPlural
Nominativesaṅkalpanam saṅkalpane saṅkalpanāni
Vocativesaṅkalpana saṅkalpane saṅkalpanāni
Accusativesaṅkalpanam saṅkalpane saṅkalpanāni
Instrumentalsaṅkalpanena saṅkalpanābhyām saṅkalpanaiḥ
Dativesaṅkalpanāya saṅkalpanābhyām saṅkalpanebhyaḥ
Ablativesaṅkalpanāt saṅkalpanābhyām saṅkalpanebhyaḥ
Genitivesaṅkalpanasya saṅkalpanayoḥ saṅkalpanānām
Locativesaṅkalpane saṅkalpanayoḥ saṅkalpaneṣu

Compound saṅkalpana -

Adverb -saṅkalpanam -saṅkalpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria