Declension table of ?saṅkalpamūla

Deva

NeuterSingularDualPlural
Nominativesaṅkalpamūlam saṅkalpamūle saṅkalpamūlāni
Vocativesaṅkalpamūla saṅkalpamūle saṅkalpamūlāni
Accusativesaṅkalpamūlam saṅkalpamūle saṅkalpamūlāni
Instrumentalsaṅkalpamūlena saṅkalpamūlābhyām saṅkalpamūlaiḥ
Dativesaṅkalpamūlāya saṅkalpamūlābhyām saṅkalpamūlebhyaḥ
Ablativesaṅkalpamūlāt saṅkalpamūlābhyām saṅkalpamūlebhyaḥ
Genitivesaṅkalpamūlasya saṅkalpamūlayoḥ saṅkalpamūlānām
Locativesaṅkalpamūle saṅkalpamūlayoḥ saṅkalpamūleṣu

Compound saṅkalpamūla -

Adverb -saṅkalpamūlam -saṅkalpamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria