Declension table of ?saṅkalpamūla

Deva

MasculineSingularDualPlural
Nominativesaṅkalpamūlaḥ saṅkalpamūlau saṅkalpamūlāḥ
Vocativesaṅkalpamūla saṅkalpamūlau saṅkalpamūlāḥ
Accusativesaṅkalpamūlam saṅkalpamūlau saṅkalpamūlān
Instrumentalsaṅkalpamūlena saṅkalpamūlābhyām saṅkalpamūlaiḥ saṅkalpamūlebhiḥ
Dativesaṅkalpamūlāya saṅkalpamūlābhyām saṅkalpamūlebhyaḥ
Ablativesaṅkalpamūlāt saṅkalpamūlābhyām saṅkalpamūlebhyaḥ
Genitivesaṅkalpamūlasya saṅkalpamūlayoḥ saṅkalpamūlānām
Locativesaṅkalpamūle saṅkalpamūlayoḥ saṅkalpamūleṣu

Compound saṅkalpamūla -

Adverb -saṅkalpamūlam -saṅkalpamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria