Declension table of ?saṅkalpakulmalā

Deva

FeminineSingularDualPlural
Nominativesaṅkalpakulmalā saṅkalpakulmale saṅkalpakulmalāḥ
Vocativesaṅkalpakulmale saṅkalpakulmale saṅkalpakulmalāḥ
Accusativesaṅkalpakulmalām saṅkalpakulmale saṅkalpakulmalāḥ
Instrumentalsaṅkalpakulmalayā saṅkalpakulmalābhyām saṅkalpakulmalābhiḥ
Dativesaṅkalpakulmalāyai saṅkalpakulmalābhyām saṅkalpakulmalābhyaḥ
Ablativesaṅkalpakulmalāyāḥ saṅkalpakulmalābhyām saṅkalpakulmalābhyaḥ
Genitivesaṅkalpakulmalāyāḥ saṅkalpakulmalayoḥ saṅkalpakulmalānām
Locativesaṅkalpakulmalāyām saṅkalpakulmalayoḥ saṅkalpakulmalāsu

Adverb -saṅkalpakulmalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria