Declension table of ?saṅkalpakulmala

Deva

MasculineSingularDualPlural
Nominativesaṅkalpakulmalaḥ saṅkalpakulmalau saṅkalpakulmalāḥ
Vocativesaṅkalpakulmala saṅkalpakulmalau saṅkalpakulmalāḥ
Accusativesaṅkalpakulmalam saṅkalpakulmalau saṅkalpakulmalān
Instrumentalsaṅkalpakulmalena saṅkalpakulmalābhyām saṅkalpakulmalaiḥ saṅkalpakulmalebhiḥ
Dativesaṅkalpakulmalāya saṅkalpakulmalābhyām saṅkalpakulmalebhyaḥ
Ablativesaṅkalpakulmalāt saṅkalpakulmalābhyām saṅkalpakulmalebhyaḥ
Genitivesaṅkalpakulmalasya saṅkalpakulmalayoḥ saṅkalpakulmalānām
Locativesaṅkalpakulmale saṅkalpakulmalayoḥ saṅkalpakulmaleṣu

Compound saṅkalpakulmala -

Adverb -saṅkalpakulmalam -saṅkalpakulmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria