Declension table of ?saṅkalpakaumudī

Deva

FeminineSingularDualPlural
Nominativesaṅkalpakaumudī saṅkalpakaumudyau saṅkalpakaumudyaḥ
Vocativesaṅkalpakaumudi saṅkalpakaumudyau saṅkalpakaumudyaḥ
Accusativesaṅkalpakaumudīm saṅkalpakaumudyau saṅkalpakaumudīḥ
Instrumentalsaṅkalpakaumudyā saṅkalpakaumudībhyām saṅkalpakaumudībhiḥ
Dativesaṅkalpakaumudyai saṅkalpakaumudībhyām saṅkalpakaumudībhyaḥ
Ablativesaṅkalpakaumudyāḥ saṅkalpakaumudībhyām saṅkalpakaumudībhyaḥ
Genitivesaṅkalpakaumudyāḥ saṅkalpakaumudyoḥ saṅkalpakaumudīnām
Locativesaṅkalpakaumudyām saṅkalpakaumudyoḥ saṅkalpakaumudīṣu

Compound saṅkalpakaumudi - saṅkalpakaumudī -

Adverb -saṅkalpakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria