Declension table of ?saṅkalpaka

Deva

NeuterSingularDualPlural
Nominativesaṅkalpakam saṅkalpake saṅkalpakāni
Vocativesaṅkalpaka saṅkalpake saṅkalpakāni
Accusativesaṅkalpakam saṅkalpake saṅkalpakāni
Instrumentalsaṅkalpakena saṅkalpakābhyām saṅkalpakaiḥ
Dativesaṅkalpakāya saṅkalpakābhyām saṅkalpakebhyaḥ
Ablativesaṅkalpakāt saṅkalpakābhyām saṅkalpakebhyaḥ
Genitivesaṅkalpakasya saṅkalpakayoḥ saṅkalpakānām
Locativesaṅkalpake saṅkalpakayoḥ saṅkalpakeṣu

Compound saṅkalpaka -

Adverb -saṅkalpakam -saṅkalpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria