Declension table of ?saṅkalpaka

Deva

MasculineSingularDualPlural
Nominativesaṅkalpakaḥ saṅkalpakau saṅkalpakāḥ
Vocativesaṅkalpaka saṅkalpakau saṅkalpakāḥ
Accusativesaṅkalpakam saṅkalpakau saṅkalpakān
Instrumentalsaṅkalpakena saṅkalpakābhyām saṅkalpakaiḥ saṅkalpakebhiḥ
Dativesaṅkalpakāya saṅkalpakābhyām saṅkalpakebhyaḥ
Ablativesaṅkalpakāt saṅkalpakābhyām saṅkalpakebhyaḥ
Genitivesaṅkalpakasya saṅkalpakayoḥ saṅkalpakānām
Locativesaṅkalpake saṅkalpakayoḥ saṅkalpakeṣu

Compound saṅkalpaka -

Adverb -saṅkalpakam -saṅkalpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria