Declension table of ?saṅkalpajanmanā

Deva

FeminineSingularDualPlural
Nominativesaṅkalpajanmanā saṅkalpajanmane saṅkalpajanmanāḥ
Vocativesaṅkalpajanmane saṅkalpajanmane saṅkalpajanmanāḥ
Accusativesaṅkalpajanmanām saṅkalpajanmane saṅkalpajanmanāḥ
Instrumentalsaṅkalpajanmanayā saṅkalpajanmanābhyām saṅkalpajanmanābhiḥ
Dativesaṅkalpajanmanāyai saṅkalpajanmanābhyām saṅkalpajanmanābhyaḥ
Ablativesaṅkalpajanmanāyāḥ saṅkalpajanmanābhyām saṅkalpajanmanābhyaḥ
Genitivesaṅkalpajanmanāyāḥ saṅkalpajanmanayoḥ saṅkalpajanmanānām
Locativesaṅkalpajanmanāyām saṅkalpajanmanayoḥ saṅkalpajanmanāsu

Adverb -saṅkalpajanmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria