Declension table of ?saṅkalpajanman

Deva

NeuterSingularDualPlural
Nominativesaṅkalpajanma saṅkalpajanmanī saṅkalpajanmāni
Vocativesaṅkalpajanman saṅkalpajanma saṅkalpajanmanī saṅkalpajanmāni
Accusativesaṅkalpajanma saṅkalpajanmanī saṅkalpajanmāni
Instrumentalsaṅkalpajanmanā saṅkalpajanmabhyām saṅkalpajanmabhiḥ
Dativesaṅkalpajanmane saṅkalpajanmabhyām saṅkalpajanmabhyaḥ
Ablativesaṅkalpajanmanaḥ saṅkalpajanmabhyām saṅkalpajanmabhyaḥ
Genitivesaṅkalpajanmanaḥ saṅkalpajanmanoḥ saṅkalpajanmanām
Locativesaṅkalpajanmani saṅkalpajanmanoḥ saṅkalpajanmasu

Compound saṅkalpajanma -

Adverb -saṅkalpajanma -saṅkalpajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria