Declension table of ?saṅkalpajanman

Deva

MasculineSingularDualPlural
Nominativesaṅkalpajanmā saṅkalpajanmānau saṅkalpajanmānaḥ
Vocativesaṅkalpajanman saṅkalpajanmānau saṅkalpajanmānaḥ
Accusativesaṅkalpajanmānam saṅkalpajanmānau saṅkalpajanmanaḥ
Instrumentalsaṅkalpajanmanā saṅkalpajanmabhyām saṅkalpajanmabhiḥ
Dativesaṅkalpajanmane saṅkalpajanmabhyām saṅkalpajanmabhyaḥ
Ablativesaṅkalpajanmanaḥ saṅkalpajanmabhyām saṅkalpajanmabhyaḥ
Genitivesaṅkalpajanmanaḥ saṅkalpajanmanoḥ saṅkalpajanmanām
Locativesaṅkalpajanmani saṅkalpajanmanoḥ saṅkalpajanmasu

Compound saṅkalpajanma -

Adverb -saṅkalpajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria