Declension table of saṅkalpaja

Deva

MasculineSingularDualPlural
Nominativesaṅkalpajaḥ saṅkalpajau saṅkalpajāḥ
Vocativesaṅkalpaja saṅkalpajau saṅkalpajāḥ
Accusativesaṅkalpajam saṅkalpajau saṅkalpajān
Instrumentalsaṅkalpajena saṅkalpajābhyām saṅkalpajaiḥ
Dativesaṅkalpajāya saṅkalpajābhyām saṅkalpajebhyaḥ
Ablativesaṅkalpajāt saṅkalpajābhyām saṅkalpajebhyaḥ
Genitivesaṅkalpajasya saṅkalpajayoḥ saṅkalpajānām
Locativesaṅkalpaje saṅkalpajayoḥ saṅkalpajeṣu

Compound saṅkalpaja -

Adverb -saṅkalpajam -saṅkalpajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria