Declension table of ?saṅkalpātmakā

Deva

FeminineSingularDualPlural
Nominativesaṅkalpātmakā saṅkalpātmake saṅkalpātmakāḥ
Vocativesaṅkalpātmake saṅkalpātmake saṅkalpātmakāḥ
Accusativesaṅkalpātmakām saṅkalpātmake saṅkalpātmakāḥ
Instrumentalsaṅkalpātmakayā saṅkalpātmakābhyām saṅkalpātmakābhiḥ
Dativesaṅkalpātmakāyai saṅkalpātmakābhyām saṅkalpātmakābhyaḥ
Ablativesaṅkalpātmakāyāḥ saṅkalpātmakābhyām saṅkalpātmakābhyaḥ
Genitivesaṅkalpātmakāyāḥ saṅkalpātmakayoḥ saṅkalpātmakānām
Locativesaṅkalpātmakāyām saṅkalpātmakayoḥ saṅkalpātmakāsu

Adverb -saṅkalpātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria