Declension table of ?saṅkalpātmaka

Deva

NeuterSingularDualPlural
Nominativesaṅkalpātmakam saṅkalpātmake saṅkalpātmakāni
Vocativesaṅkalpātmaka saṅkalpātmake saṅkalpātmakāni
Accusativesaṅkalpātmakam saṅkalpātmake saṅkalpātmakāni
Instrumentalsaṅkalpātmakena saṅkalpātmakābhyām saṅkalpātmakaiḥ
Dativesaṅkalpātmakāya saṅkalpātmakābhyām saṅkalpātmakebhyaḥ
Ablativesaṅkalpātmakāt saṅkalpātmakābhyām saṅkalpātmakebhyaḥ
Genitivesaṅkalpātmakasya saṅkalpātmakayoḥ saṅkalpātmakānām
Locativesaṅkalpātmake saṅkalpātmakayoḥ saṅkalpātmakeṣu

Compound saṅkalpātmaka -

Adverb -saṅkalpātmakam -saṅkalpātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria