Declension table of ?saṅkalpātmaka

Deva

MasculineSingularDualPlural
Nominativesaṅkalpātmakaḥ saṅkalpātmakau saṅkalpātmakāḥ
Vocativesaṅkalpātmaka saṅkalpātmakau saṅkalpātmakāḥ
Accusativesaṅkalpātmakam saṅkalpātmakau saṅkalpātmakān
Instrumentalsaṅkalpātmakena saṅkalpātmakābhyām saṅkalpātmakaiḥ saṅkalpātmakebhiḥ
Dativesaṅkalpātmakāya saṅkalpātmakābhyām saṅkalpātmakebhyaḥ
Ablativesaṅkalpātmakāt saṅkalpātmakābhyām saṅkalpātmakebhyaḥ
Genitivesaṅkalpātmakasya saṅkalpātmakayoḥ saṅkalpātmakānām
Locativesaṅkalpātmake saṅkalpātmakayoḥ saṅkalpātmakeṣu

Compound saṅkalpātmaka -

Adverb -saṅkalpātmakam -saṅkalpātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria