Declension table of saṅkalpa

Deva

MasculineSingularDualPlural
Nominativesaṅkalpaḥ saṅkalpau saṅkalpāḥ
Vocativesaṅkalpa saṅkalpau saṅkalpāḥ
Accusativesaṅkalpam saṅkalpau saṅkalpān
Instrumentalsaṅkalpena saṅkalpābhyām saṅkalpaiḥ saṅkalpebhiḥ
Dativesaṅkalpāya saṅkalpābhyām saṅkalpebhyaḥ
Ablativesaṅkalpāt saṅkalpābhyām saṅkalpebhyaḥ
Genitivesaṅkalpasya saṅkalpayoḥ saṅkalpānām
Locativesaṅkalpe saṅkalpayoḥ saṅkalpeṣu

Compound saṅkalpa -

Adverb -saṅkalpam -saṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria