Declension table of saṅkalita

Deva

NeuterSingularDualPlural
Nominativesaṅkalitam saṅkalite saṅkalitāni
Vocativesaṅkalita saṅkalite saṅkalitāni
Accusativesaṅkalitam saṅkalite saṅkalitāni
Instrumentalsaṅkalitena saṅkalitābhyām saṅkalitaiḥ
Dativesaṅkalitāya saṅkalitābhyām saṅkalitebhyaḥ
Ablativesaṅkalitāt saṅkalitābhyām saṅkalitebhyaḥ
Genitivesaṅkalitasya saṅkalitayoḥ saṅkalitānām
Locativesaṅkalite saṅkalitayoḥ saṅkaliteṣu

Compound saṅkalita -

Adverb -saṅkalitam -saṅkalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria