Declension table of ?saṅkalikācūrṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkalikācūrṇam saṅkalikācūrṇe saṅkalikācūrṇāni
Vocativesaṅkalikācūrṇa saṅkalikācūrṇe saṅkalikācūrṇāni
Accusativesaṅkalikācūrṇam saṅkalikācūrṇe saṅkalikācūrṇāni
Instrumentalsaṅkalikācūrṇena saṅkalikācūrṇābhyām saṅkalikācūrṇaiḥ
Dativesaṅkalikācūrṇāya saṅkalikācūrṇābhyām saṅkalikācūrṇebhyaḥ
Ablativesaṅkalikācūrṇāt saṅkalikācūrṇābhyām saṅkalikācūrṇebhyaḥ
Genitivesaṅkalikācūrṇasya saṅkalikācūrṇayoḥ saṅkalikācūrṇānām
Locativesaṅkalikācūrṇe saṅkalikācūrṇayoḥ saṅkalikācūrṇeṣu

Compound saṅkalikācūrṇa -

Adverb -saṅkalikācūrṇam -saṅkalikācūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria