Declension table of saṅkalana

Deva

NeuterSingularDualPlural
Nominativesaṅkalanam saṅkalane saṅkalanāni
Vocativesaṅkalana saṅkalane saṅkalanāni
Accusativesaṅkalanam saṅkalane saṅkalanāni
Instrumentalsaṅkalanena saṅkalanābhyām saṅkalanaiḥ
Dativesaṅkalanāya saṅkalanābhyām saṅkalanebhyaḥ
Ablativesaṅkalanāt saṅkalanābhyām saṅkalanebhyaḥ
Genitivesaṅkalanasya saṅkalanayoḥ saṅkalanānām
Locativesaṅkalane saṅkalanayoḥ saṅkalaneṣu

Compound saṅkalana -

Adverb -saṅkalanam -saṅkalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria