Declension table of ?saṅkala

Deva

MasculineSingularDualPlural
Nominativesaṅkalaḥ saṅkalau saṅkalāḥ
Vocativesaṅkala saṅkalau saṅkalāḥ
Accusativesaṅkalam saṅkalau saṅkalān
Instrumentalsaṅkalena saṅkalābhyām saṅkalaiḥ saṅkalebhiḥ
Dativesaṅkalāya saṅkalābhyām saṅkalebhyaḥ
Ablativesaṅkalāt saṅkalābhyām saṅkalebhyaḥ
Genitivesaṅkalasya saṅkalayoḥ saṅkalānām
Locativesaṅkale saṅkalayoḥ saṅkaleṣu

Compound saṅkala -

Adverb -saṅkalam -saṅkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria