Declension table of ?saṅkakṣikā

Deva

FeminineSingularDualPlural
Nominativesaṅkakṣikā saṅkakṣike saṅkakṣikāḥ
Vocativesaṅkakṣike saṅkakṣike saṅkakṣikāḥ
Accusativesaṅkakṣikām saṅkakṣike saṅkakṣikāḥ
Instrumentalsaṅkakṣikayā saṅkakṣikābhyām saṅkakṣikābhiḥ
Dativesaṅkakṣikāyai saṅkakṣikābhyām saṅkakṣikābhyaḥ
Ablativesaṅkakṣikāyāḥ saṅkakṣikābhyām saṅkakṣikābhyaḥ
Genitivesaṅkakṣikāyāḥ saṅkakṣikayoḥ saṅkakṣikāṇām
Locativesaṅkakṣikāyām saṅkakṣikayoḥ saṅkakṣikāsu

Adverb -saṅkakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria